वांछित मन्त्र चुनें

उ॒क्ताः स॑ञ्च॒राऽएताः॑ शुनासी॒रीयाः॑ श्वे॒ता वा॑य॒व्याः᳖ श्वे॒ताः सौ॒र्याः ॥१९ ॥

मन्त्र उच्चारण
पद पाठ

उ॒क्ताः। स॒ञ्च॒रा इति॑ सम्ऽच॒राः। एताः॑। शु॒ना॒सी॒रीयाः॑। श्वे॒ताः। वा॒य॒व्याः᳖। श्वे॒ताः। सौ॒र्य्याः ॥१९ ॥

यजुर्वेद » अध्याय:24» मन्त्र:19


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जो (एताः) ये (शुनासीरीयाः) शुनासीर देवतावाले अर्थात् खेती की सिद्धि करनेवाले (सञ्चराः) आने-जाने हारे (वायव्याः) पवन के समान दिव्यगुणयुक्त (श्वेताः) सुपेद रङ्गवाले वा (सौर्याः) सूर्य के समान प्रकाशमान (श्वेताः) सुपेद रङ्ग के पशु (उक्ताः) कहे हैं, उनको अपने कार्यों में अच्छे प्रकार निरन्तर नियुक्त करो ॥१९ ॥
भावार्थभाषाः - जो जिस पशु का देवता कहा है, वह उस पशु का गुणग्रहण करना चाहिये ॥१९ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(उक्ताः) (सञ्चराः) (एताः) (शुनासीरीयाः) शुनासीरदेवताकाः कृषिसाधकाः (श्वेताः) श्वेतवर्णाः (वायव्याः) वायुवद्दिव्यगुणाः (श्वेताः) (सौर्य्याः) सूर्यवत् प्रकाशमानाः ॥१९ ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यूयं य एताः शुनासीरीयाः सञ्चरा वायव्याः श्वेताः सौर्य्याः श्वेताश्चोक्तास्तान् कार्येषु सम्प्रयुङ्ध्वम् ॥१९ ॥
भावार्थभाषाः - या यस्य पशोर्देवता उक्ताः स तद्गुणो ग्राह्यः ॥१९ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - ज्याला ज्या पशूंची देवता म्हटले गेले आहे ते त्या पशूंचे गुण समजून स्वीकारले पाहिजेत.